A 1383-18 Baṭukabhairavārcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1383/18
Title: Baṭukabhairavārcanavidhi
Dimensions: 17 x 7.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1943
Acc No.: NAK 6/1410
Remarks:
Reel No. A 1383-18 Inventory No. 91188
Title Baṭukabhairavārcanāvidhi
Remarks a.k.a. Baṭukabhairavapūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 7.5 cm
Folios 19
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma
Date of Copying VS 1943
Place of Deposit NAK
Accession No. 6/1410
Manuscript Features
śrībaṭukabhairavapūjāpaddhati patra 19
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrībhairavāya namaḥ ||
oṁ ātmatattvāya namaḥ ||
oṁ vidyātattvāya namaḥ ||
oṁ śivatattvāya svāhā ||
oṁ āṁ ādhāraśaktyādibhyo namaḥ ity ādhara[ṃ] saṃpūjya ||
phaḍ iti tālatrayeṇa śirovyaṣṭanaṃ kṛtvā ||
apasarpetu<ref name="ftn1">for apasarpantu</ref> te bhūtā ye bhūtā bhūvi saṃsthitā ||
ye bhūtā vighnakarttāras te naśyaṃtu śivājñayā ||
iti digbaṃdhanaṃ kṛtvā || || (fol. 1v1–2r1)
End
aparādha(!) bhavaty eva (se)vakasya pade pade ||
ko [ʼ]para[ḥ] sahate loke kevalaṃ svāminaṃ vinā ||
iti puṣpāṃjali[ṃ] datvā ||
saṃhāramudrayā hṛdaye viliṣya || ṣaḍaṃganyāsaṃ kṛtvā ācamya namaskāraṃ kuryāt || tato devatām utthāpya prasādaṃ dhṛtvā yathāsukhena viharet || ❁ || (fol. 18v5–19r4)
Colophon
iti śrībaṭukabhairavārcanavidhi[ḥ] samāpta⟨m⟩[ḥ] śubham || ❁ ||
samvat 1943 sāla caitrasuklapaurṇamasi bhṛguvāsare ⟨na⟩ likhitaṃ śubham || ❁ || (fol. 19r4–6)
Microfilm Details
Reel No. A 1383/18
Date of Filming 17-12-1989
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-03-2009
Bibliography
<references/>