A 1383-18 Baṭukabhairavārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/18
Title: Baṭukabhairavārcanavidhi
Dimensions: 17 x 7.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1943
Acc No.: NAK 6/1410
Remarks:


Reel No. A 1383-18 Inventory No. 91188

Title Baṭukabhairavārcanāvidhi

Remarks a.k.a. Baṭukabhairavapūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 7.5 cm

Folios 19

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma

Date of Copying VS 1943

Place of Deposit NAK

Accession No. 6/1410

Manuscript Features

śrībaṭukabhairavapūjāpaddhati patra 19

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrībhairavāya namaḥ ||

oṁ ātmatattvāya namaḥ ||

oṁ vidyātattvāya namaḥ ||

oṁ śivatattvāya svāhā ||

oṁ āṁ ādhāraśaktyādibhyo namaḥ ity ādhara[ṃ] saṃpūjya ||

phaḍ iti tālatrayeṇa śirovyaṣṭanaṃ kṛtvā ||

apasarpetu<ref name="ftn1">for apasarpantu</ref> te bhūtā ye bhūtā bhūvi saṃsthitā ||

ye bhūtā vighnakarttāras te naśyaṃtu śivājñayā ||

iti digbaṃdhanaṃ kṛtvā ||     || (fol. 1v1–2r1)

End

aparādha(!) bhavaty eva (se)vakasya pade pade ||

ko [ʼ]para[ḥ] sahate loke kevalaṃ svāminaṃ vinā ||

iti puṣpāṃjali[ṃ] datvā ||

saṃhāramudrayā hṛdaye viliṣya || ṣaḍaṃganyāsaṃ kṛtvā ācamya namaskāraṃ kuryāt || tato devatām utthāpya prasādaṃ dhṛtvā yathāsukhena viharet || ❁ || (fol. 18v5–19r4)

Colophon

iti śrībaṭukabhairavārcanavidhi[ḥ] samāpta⟨m⟩[ḥ] śubham || ❁ ||

samvat 1943 sāla caitrasuklapaurṇamasi bhṛguvāsare ⟨na⟩ likhitaṃ śubham || ❁ || (fol. 19r4–6)

Microfilm Details

Reel No. A 1383/18

Date of Filming 17-12-1989

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-03-2009

Bibliography


<references/>